Original

सोऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः ।न हि शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना ॥ ३८ ॥

Segmented

सो ऽहम् न एव गमिष्यामि किष्किन्धाम् नगरीम् इतः न हि शक्ष्यामि अहम् द्रष्टुम् सुग्रीवम् मैथिलीम् विना

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
किष्किन्धाम् किष्किन्धा pos=n,g=f,c=2,n=s
नगरीम् नगरी pos=n,g=f,c=2,n=s
इतः इतस् pos=i
pos=i
हि हि pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
द्रष्टुम् दृश् pos=vi
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
विना विना pos=i