Original

घोरमारोदनं मन्ये गते मयि भविष्यति ।इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम् ॥ ३७ ॥

Segmented

घोरम् आरोदनम् मन्ये गते मयि भविष्यति इक्ष्वाकु-कुल-नाशः च नाशः च एव वनौकसाम्

Analysis

Word Lemma Parse
घोरम् घोर pos=a,g=n,c=2,n=s
आरोदनम् आरोदन pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
गते गम् pos=va,g=m,c=7,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
भविष्यति भू pos=va,g=m,c=7,n=s,f=part
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
कुल कुल pos=n,comp=y
नाशः नाश pos=n,g=m,c=1,n=s
pos=i
नाशः नाश pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
वनौकसाम् वनौकस् pos=n,g=m,c=6,n=p