Original

न वनेषु न शैलेषु न निरोधेषु वा पुनः ।क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः ॥ ३४ ॥

Segmented

न वनेषु न शैलेषु न निरोधेषु वा पुनः क्रीडाम् अनुभविष्यन्ति समेत्य कपि-कुञ्जराः

Analysis

Word Lemma Parse
pos=i
वनेषु वन pos=n,g=n,c=7,n=p
pos=i
शैलेषु शैल pos=n,g=m,c=7,n=p
pos=i
निरोधेषु निरोध pos=n,g=m,c=7,n=p
वा वा pos=i
पुनः पुनर् pos=i
क्रीडाम् क्रीडा pos=n,g=f,c=2,n=s
अनुभविष्यन्ति अनुभू pos=v,p=3,n=p,l=lrt
समेत्य समे pos=vi
कपि कपि pos=n,comp=y
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p