Original

सान्त्वेनानुप्रदानेन मानेन च यशस्विना ।लालिताः कपिराजेन प्राणांस्त्यक्ष्यन्ति वानराः ॥ ३३ ॥

Segmented

सान्त्वेन अनुप्रदानेन मानेन च यशस्विना लालिताः कपि-राजेन प्राणान् त्यक्ष्यन्ति वानराः

Analysis

Word Lemma Parse
सान्त्वेन सान्त्व pos=n,g=n,c=3,n=s
अनुप्रदानेन अनुप्रदान pos=n,g=n,c=3,n=s
मानेन मान pos=n,g=m,c=3,n=s
pos=i
यशस्विना यशस्विन् pos=a,g=m,c=3,n=s
लालिताः लालय् pos=va,g=m,c=1,n=p,f=part
कपि कपि pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
त्यक्ष्यन्ति त्यज् pos=v,p=3,n=p,l=lrt
वानराः वानर pos=n,g=m,c=1,n=p