Original

भर्तृजेन तु शोकेन अभिभूता वनौकसः ।शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च ॥ ३२ ॥

Segmented

भर्तृ-जेन तु शोकेन अभिभूता वनौकसः शिरांसि अभिहनिष्यन्ति तलैः मुष्टिभिः एव च

Analysis

Word Lemma Parse
भर्तृ भर्तृ pos=n,comp=y
जेन pos=a,g=m,c=3,n=s
तु तु pos=i
शोकेन शोक pos=n,g=m,c=3,n=s
अभिभूता अभिभू pos=va,g=m,c=1,n=p,f=part
वनौकसः वनौकस् pos=n,g=m,c=1,n=p
शिरांसि शिरस् pos=n,g=n,c=2,n=p
अभिहनिष्यन्ति अभिहन् pos=v,p=3,n=p,l=lrt
तलैः तल pos=n,g=m,c=3,n=p
मुष्टिभिः मुष्टि pos=n,g=m,c=3,n=p
एव एव pos=i
pos=i