Original

वालिजेन तु दुःखेन पीडिता शोककर्शिता ।पञ्चत्वगमने राज्ञस्तारापि न भविष्यति ॥ ३० ॥

Segmented

वालिन्-जेन तु दुःखेन पीडिता शोक-कर्शिता पञ्चत्व-गमने राज्ञः तारा अपि न भविष्यति

Analysis

Word Lemma Parse
वालिन् वालिन् pos=n,comp=y
जेन pos=a,g=n,c=3,n=s
तु तु pos=i
दुःखेन दुःख pos=n,g=n,c=3,n=s
पीडिता पीडय् pos=va,g=f,c=1,n=s,f=part
शोक शोक pos=n,comp=y
कर्शिता कर्शय् pos=va,g=f,c=1,n=s,f=part
पञ्चत्व पञ्चत्व pos=n,comp=y
गमने गमन pos=n,g=n,c=7,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
तारा तारा pos=n,g=f,c=1,n=s
अपि अपि pos=i
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt