Original

भूयिष्ठं लोडिता लङ्का रामस्य चरता प्रियम् ।न हि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनाम् ॥ ३ ॥

Segmented

भूयिष्ठम् लोडिता लङ्का रामस्य चरता प्रियम् न हि पश्यामि वैदेहीम् सीताम् सर्व-अङ्ग-शोभनाम्

Analysis

Word Lemma Parse
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
लोडिता लोडय् pos=va,g=f,c=1,n=s,f=part
लङ्का लङ्का pos=n,g=f,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
चरता चर् pos=va,g=m,c=3,n=s,f=part
प्रियम् प्रिय pos=a,g=n,c=2,n=s
pos=i
हि हि pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
शोभनाम् शोभन pos=a,g=f,c=2,n=s