Original

कृतज्ञः सत्यसंधश्च सुग्रीवः प्लवगाधिपः ।रामं तथा गतं दृष्ट्वा ततस्त्यक्ष्यन्ति जीवितम् ॥ २८ ॥

Segmented

कृतज्ञः सत्य-संधः च सुग्रीवः प्लवग-अधिपः रामम् तथा गतम् दृष्ट्वा ततस् त्यक्ष्यन्ति जीवितम्

Analysis

Word Lemma Parse
कृतज्ञः कृतज्ञ pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
pos=i
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
प्लवग प्लवग pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
तथा तथा pos=i
गतम् गम् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
ततस् ततस् pos=i
त्यक्ष्यन्ति त्यज् pos=v,p=3,n=p,l=lrt
जीवितम् जीवित pos=n,g=n,c=2,n=s