Original

पुत्रान्मृतान्समीक्ष्याथ न भविष्यन्ति मातरः ।कौसल्या च सुमित्रा च कैकेयी च न संशयः ॥ २७ ॥

Segmented

पुत्रान् मृतान् समीक्ष्य अथ न भविष्यन्ति मातरः कौसल्या च सुमित्रा च कैकेयी च न संशयः

Analysis

Word Lemma Parse
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
मृतान् मृ pos=va,g=m,c=2,n=p,f=part
समीक्ष्य समीक्ष् pos=vi
अथ अथ pos=i
pos=i
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
मातरः मातृ pos=n,g=f,c=1,n=p
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
pos=i
सुमित्रा सुमित्रा pos=n,g=f,c=1,n=s
pos=i
कैकेयी कैकेयी pos=n,g=f,c=1,n=s
pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s