Original

विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति ।भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति ॥ २६ ॥

Segmented

विनष्टौ भ्रातरौ श्रुत्वा भरतो ऽपि मरिष्यति भरतम् च मृतम् दृष्ट्वा शत्रुघ्नो न भविष्यति

Analysis

Word Lemma Parse
विनष्टौ विनश् pos=va,g=m,c=2,n=d,f=part
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
श्रुत्वा श्रु pos=vi
भरतो भरत pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
मरिष्यति मृ pos=v,p=3,n=s,l=lrt
भरतम् भरत pos=n,g=m,c=2,n=s
pos=i
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
शत्रुघ्नो शत्रुघ्न pos=n,g=m,c=1,n=s
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt