Original

तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसं ।भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः ॥ २५ ॥

Segmented

तम् तु कृच्छ्र-गतम् दृष्ट्वा पञ्चत्व-गत-मानसम् भृश-अनुरक्तः मेधावी न भविष्यति लक्ष्मणः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
कृच्छ्र कृच्छ्र pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
पञ्चत्व पञ्चत्व pos=n,comp=y
गत गम् pos=va,comp=y,f=part
मानसम् मानस pos=n,g=m,c=2,n=s
भृश भृश pos=a,comp=y
अनुरक्तः अनुरञ्ज् pos=va,g=m,c=1,n=s,f=part
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s