Original

परुषं दारुणं क्रूरं तीक्ष्णमिन्द्रियतापनम् ।सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति ॥ २४ ॥

Segmented

परुषम् दारुणम् क्रूरम् तीक्ष्णम् इन्द्रिय-तापनम् सीता-निमित्तम् दुर्वाक्यम् श्रुत्वा स न भविष्यति

Analysis

Word Lemma Parse
परुषम् परुष pos=a,g=n,c=2,n=s
दारुणम् दारुण pos=a,g=n,c=2,n=s
क्रूरम् क्रूर pos=a,g=n,c=2,n=s
तीक्ष्णम् तीक्ष्ण pos=a,g=n,c=2,n=s
इन्द्रिय इन्द्रिय pos=n,comp=y
तापनम् तापन pos=a,g=n,c=2,n=s
सीता सीता pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
दुर्वाक्यम् दुर्वाक्य pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तद् pos=n,g=m,c=1,n=s
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt