Original

गत्वा तु यदि काकुत्स्थं वक्ष्यामि परमप्रियम् ।न दृष्टेति मया सीता ततस्त्यक्ष्यन्ति जीवितम् ॥ २३ ॥

Segmented

गत्वा तु यदि काकुत्स्थम् वक्ष्यामि परम् अप्रियम् न दृष्टा इति मया सीता ततस् त्यक्ष्यन्ति जीवितम्

Analysis

Word Lemma Parse
गत्वा गम् pos=vi
तु तु pos=i
यदि यदि pos=i
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
परम् पर pos=n,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
pos=i
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
मया मद् pos=n,g=,c=3,n=s
सीता सीता pos=n,g=f,c=1,n=s
ततस् ततस् pos=i
त्यक्ष्यन्ति त्यज् pos=v,p=3,n=p,l=lrt
जीवितम् जीवित pos=n,g=n,c=2,n=s