Original

यदि सीतामदृष्ट्वाहं वानरेन्द्रपुरीमितः ।गमिष्यामि ततः को मे पुरुषार्थो भविष्यति ॥ २० ॥

Segmented

यदि सीताम् अदृष्ट्वा अहम् वानर-इन्द्र-पुरीम् इतः गमिष्यामि ततः को मे पुरुष-अर्थः भविष्यति

Analysis

Word Lemma Parse
यदि यदि pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
अदृष्ट्वा अदृष्ट्वा pos=i
अहम् मद् pos=n,g=,c=1,n=s
वानर वानर pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
पुरीम् पुरी pos=n,g=f,c=2,n=s
इतः इतस् pos=i
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
ततः ततस् pos=i
को pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
पुरुष पुरुष pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt