Original

संपरिक्रम्य हनुमान्रावणस्य निवेशनान् ।अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः ॥ २ ॥

Segmented

सम्परिक्रम्य हनुमान् रावणस्य अदृष्ट्वा जानकीम् सीताम् अब्रवीद् वचनम् कपिः

Analysis

Word Lemma Parse
सम्परिक्रम्य सम्परिक्रम् pos=vi
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
अदृष्ट्वा अदृष्ट्वा pos=i
जानकीम् जानकी pos=n,g=f,c=2,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वचनम् वचन pos=n,g=n,c=2,n=s
कपिः कपि pos=n,g=m,c=1,n=s