Original

निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदने ।कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे ॥ १८ ॥

Segmented

निवेद्यमाने दोषः स्याद् दोषः स्याद् अनिवेदने कथम् नु खलु कर्तव्यम् विषमम् प्रतिभाति मे

Analysis

Word Lemma Parse
निवेद्यमाने निवेदय् pos=va,g=m,c=7,n=s,f=part
दोषः दोष pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
दोषः दोष pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अनिवेदने अनिवेदन pos=n,g=n,c=7,n=s
कथम् कथम् pos=i
नु नु pos=i
खलु खलु pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
विषमम् विषम pos=a,g=n,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=4,n=s