Original

अथ वा निहिता मन्ये रावणस्य निवेशने ।नूनं लालप्यते मन्दं पञ्जरस्थेव शारिका ॥ १५ ॥

Segmented

अथवा निहिता मन्ये रावणस्य निवेशने नूनम् लालप्यते मन्दम् पञ्जर-स्था इव शारिका

Analysis

Word Lemma Parse
अथवा अथवा pos=i
निहिता निधा pos=va,g=f,c=1,n=s,f=part
मन्ये मन् pos=va,g=m,c=7,n=s,f=krtya
रावणस्य रावण pos=n,g=m,c=6,n=s
निवेशने निवेशन pos=n,g=n,c=7,n=s
नूनम् नूनम् pos=i
लालप्यते लालप्य् pos=v,p=3,n=s,l=lat
मन्दम् मन्द pos=a,g=n,c=2,n=s
पञ्जर पञ्जर pos=n,comp=y
स्था स्थ pos=a,g=f,c=1,n=s
इव इव pos=i
शारिका शारिका pos=n,g=f,c=1,n=s