Original

संपूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम् ।रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता ॥ १३ ॥

Segmented

सम्पूर्ण-चन्द्र-प्रतिमम् पद्म-पत्त्र-निभ-ईक्षणम् रामस्य ध्यायती वक्त्रम् पञ्चत्वम् कृपणा गता

Analysis

Word Lemma Parse
सम्पूर्ण सम्पृ pos=va,comp=y,f=part
चन्द्र चन्द्र pos=n,comp=y
प्रतिमम् प्रतिमा pos=n,g=n,c=2,n=s
पद्म पद्म pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
निभ निभ pos=a,comp=y
ईक्षणम् ईक्षण pos=n,g=n,c=2,n=s
रामस्य राम pos=n,g=m,c=6,n=s
ध्यायती ध्या pos=va,g=f,c=1,n=s,f=part
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
पञ्चत्वम् पञ्चत्व pos=n,g=n,c=2,n=s
कृपणा कृपण pos=a,g=f,c=1,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part