Original

आहो क्षुद्रेण चानेन रक्षन्ती शीलमात्मनः ।अबन्धुर्भक्षिता सीता रावणेन तपस्विनी ॥ ११ ॥

Segmented

क्षुद्रेण च अनेन रक्षन्ती शीलम् आत्मनः अबन्धुः भक्षिता सीता रावणेन तपस्विनी

Analysis

Word Lemma Parse
क्षुद्रेण क्षुद्र pos=a,g=m,c=3,n=s
pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
रक्षन्ती रक्ष् pos=va,g=f,c=1,n=s,f=part
शीलम् शील pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
अबन्धुः अबन्धु pos=a,g=f,c=1,n=s
भक्षिता भक्षय् pos=va,g=f,c=1,n=s,f=part
सीता सीता pos=n,g=f,c=1,n=s
रावणेन रावण pos=n,g=m,c=3,n=s
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s