Original

विमानात्तु सुसंक्रम्य प्राकारं हरियूथपः ।हनूमान्वेगवानासीद्यथा विद्युद्घनान्तरे ॥ १ ॥

Segmented

विमानात् तु सुसंक्रम्य प्राकारम् हरि-यूथपः हनूमान् वेगवान् आसीद् यथा विद्युत्-घन-अन्तरे

Analysis

Word Lemma Parse
विमानात् विमान pos=n,g=n,c=5,n=s
तु तु pos=i
सुसंक्रम्य सुसंक्रम्य pos=i
प्राकारम् प्राकार pos=n,g=m,c=2,n=s
हरि हरि pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
वेगवान् वेगवत् pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
यथा यथा pos=i
विद्युत् विद्युत् pos=n,comp=y
घन घन pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s