Original

किं वा वक्ष्यति वृद्धश्च जाम्बवानङ्गदश्च सः ।गतं पारं समुद्रस्य वानराश्च समागताः ॥ ९ ॥

Segmented

किम् वा वक्ष्यति वृद्धः च जाम्बवान् अङ्गदः च सः गतम् पारम् समुद्रस्य वानराः च समागताः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
वा वा pos=i
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
pos=i
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
pos=i
सः तद् pos=n,g=m,c=1,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
पारम् पार pos=n,g=n,c=2,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
वानराः वानर pos=n,g=m,c=1,n=p
pos=i
समागताः समागम् pos=va,g=m,c=1,n=p,f=part