Original

अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम् ।ध्रुवं प्रायमुपेष्यन्ति कालस्य व्यतिवर्तने ॥ ८ ॥

Segmented

अदृष्ट्वा किम् प्रवक्ष्यामि ताम् अहम् जनकात्मजाम् ध्रुवम् प्रायम् उपेष्यन्ति कालस्य व्यतिवर्तने

Analysis

Word Lemma Parse
अदृष्ट्वा अदृष्ट्वा pos=i
किम् pos=n,g=n,c=2,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
ताम् तद् pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
जनकात्मजाम् जनकात्मजा pos=n,g=f,c=2,n=s
ध्रुवम् ध्रुव pos=a,g=m,c=2,n=s
प्रायम् प्राय pos=n,g=m,c=2,n=s
उपेष्यन्ति उपे pos=v,p=3,n=p,l=lrt
कालस्य काल pos=n,g=m,c=6,n=s
व्यतिवर्तने व्यतिवर्तन pos=n,g=n,c=7,n=s