Original

किं नु मां वानराः सर्वे गतं वक्ष्यन्ति संगताः ।गत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः ॥ ७ ॥

Segmented

किम् नु माम् वानराः सर्वे गतम् वक्ष्यन्ति संगताः गत्वा तत्र त्वया वीर किम् कृतम् तद् वदस्व नः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
माम् मद् pos=n,g=,c=2,n=s
वानराः वानर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
गतम् गम् pos=va,g=m,c=2,n=s,f=part
वक्ष्यन्ति वच् pos=v,p=3,n=p,l=lrt
संगताः संगम् pos=va,g=m,c=1,n=p,f=part
गत्वा गम् pos=vi
तत्र तत्र pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
वदस्व वद् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p