Original

दृष्टमन्तःपुरं सर्वं दृष्ट्वा रावणयोषितः ।न सीता दृश्यते साध्वी वृथा जातो मम श्रमः ॥ ६ ॥

Segmented

दृष्टम् अन्तःपुरम् सर्वम् दृष्ट्वा रावण-योषित् न सीता दृश्यते साध्वी वृथा जातो मम श्रमः

Analysis

Word Lemma Parse
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
अन्तःपुरम् अन्तःपुर pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
दृष्ट्वा दृश् pos=vi
रावण रावण pos=n,comp=y
योषित् योषित् pos=n,g=m,c=2,n=p
pos=i
सीता सीता pos=n,g=f,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
साध्वी साधु pos=a,g=f,c=1,n=s
वृथा वृथा pos=i
जातो जन् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
श्रमः श्रम pos=n,g=m,c=1,n=s