Original

सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश्चिरम् ।न मेऽस्ति सुग्रीवसमीपगा गतिः सुतीक्ष्णदण्डो बलवांश्च वानरः ॥ ५ ॥

Segmented

सीताम् अदृष्ट्वा हि अनवाप्य पौरुषम् विहृत्य कालम् सह वानरैः चिरम् न मे ऽस्ति सुग्रीव-समीप-गा गतिः सु तीक्ष्ण-दण्डः बलवान् च वानरः

Analysis

Word Lemma Parse
सीताम् सीता pos=n,g=f,c=2,n=s
अदृष्ट्वा अदृष्ट्वा pos=i
हि हि pos=i
अनवाप्य अनवाप्य pos=i
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
विहृत्य विहृ pos=vi
कालम् काल pos=n,g=m,c=2,n=s
सह सह pos=i
वानरैः वानर pos=n,g=m,c=3,n=p
चिरम् चिर pos=a,g=m,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
सुग्रीव सुग्रीव pos=n,comp=y
समीप समीप pos=n,comp=y
गा pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
सु सु pos=i
तीक्ष्ण तीक्ष्ण pos=a,comp=y
दण्डः दण्ड pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
pos=i
वानरः वानर pos=n,g=m,c=1,n=s