Original

विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः ।समीक्ष्य सा राक्षसराजयोषितो भयाद्विनष्टा जनकेश्वरात्मजा ॥ ४ ॥

Segmented

विरूप-रूपाः विकृता विवर्चसो महा-आननाः दीर्घ-विरूप-दर्शनाः समीक्ष्य सा राक्षस-राज-योषित् भयाद् विनष्टा जनक-ईश्वर-आत्मजा

Analysis

Word Lemma Parse
विरूप विरूप pos=a,comp=y
रूपाः रूप pos=n,g=f,c=2,n=p
विकृता विकृ pos=va,g=f,c=2,n=p,f=part
विवर्चसो विवर्चस् pos=a,g=f,c=2,n=p
महा महत् pos=a,comp=y
आननाः आनन pos=n,g=f,c=2,n=p
दीर्घ दीर्घ pos=a,comp=y
विरूप विरूप pos=a,comp=y
दर्शनाः दर्शन pos=n,g=f,c=2,n=p
समीक्ष्य समीक्ष् pos=vi
सा तद् pos=n,g=f,c=1,n=s
राक्षस राक्षस pos=n,comp=y
राज राजन् pos=n,comp=y
योषित् योषित् pos=n,g=m,c=2,n=p
भयाद् भय pos=n,g=n,c=5,n=s
विनष्टा विनश् pos=va,g=f,c=1,n=s,f=part
जनक जनक pos=n,comp=y
ईश्वर ईश्वर pos=n,comp=y
आत्मजा आत्मजा pos=n,g=f,c=1,n=s