Original

सा राक्षसानां प्रवरेण बाला स्वशीलसंरक्षण तत्परा सती ।अनेन नूनं प्रतिदुष्टकर्मणा हता भवेदार्यपथे परे स्थिता ॥ ३ ॥

Segmented

सा राक्षसानाम् प्रवरेण बाला स्व-शील-संरक्षण-तत्परा सती अनेन नूनम् प्रतिदुः-कर्मना हता भवेद् आर्य-पथे परे स्थिता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
प्रवरेण प्रवर pos=a,g=m,c=3,n=s
बाला बाल pos=a,g=f,c=1,n=s
स्व स्व pos=a,comp=y
शील शील pos=n,comp=y
संरक्षण संरक्षण pos=n,comp=y
तत्परा तत्पर pos=a,g=f,c=1,n=s
सती अस् pos=va,g=f,c=1,n=s,f=part
अनेन इदम् pos=n,g=m,c=3,n=s
नूनम् नूनम् pos=i
प्रतिदुः प्रतिदुष् pos=va,comp=y,f=part
कर्मना कर्मन् pos=n,g=m,c=3,n=s
हता हन् pos=va,g=f,c=1,n=s,f=part
भवेद् भू pos=v,p=3,n=s,l=vidhilin
आर्य आर्य pos=n,comp=y
पथे पथ pos=n,g=m,c=7,n=s
परे पर pos=n,g=m,c=7,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part