Original

सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः ।विषसाद महाबाहुर्हनूमान्मारुतात्मजः ॥ २३ ॥

Segmented

सो अपश्यन् ताम् महा-बाहुः पश्यन् च अन्याः वर-स्त्रियः विषसाद महा-बाहुः हनुमन्त् मारुतात्मजः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अपश्यन् अपश्यत् pos=a,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
pos=i
अन्याः अन्य pos=n,g=f,c=2,n=p
वर वर pos=a,comp=y
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
विषसाद विषद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s