Original

प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः ।दृष्टा हनूमता तत्र न सा जनकनन्दिनी ॥ २२ ॥

Segmented

प्रमथ्य राक्षस-इन्द्रेण नाग-कन्याः बलात् हृ दृष्टा हनूमता तत्र न सा जनकनन्दिनी

Analysis

Word Lemma Parse
प्रमथ्य प्रमथ् pos=vi
राक्षस राक्षस pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
नाग नाग pos=n,comp=y
कन्याः कन्या pos=n,g=f,c=1,n=p
बलात् बल pos=n,g=n,c=5,n=s
हृ हृ pos=va,g=f,c=1,n=p,f=part
दृष्टा दृश् pos=va,g=f,c=1,n=p,f=part
हनूमता हनुमन्त् pos=n,g=,c=3,n=s
तत्र तत्र pos=i
pos=i
सा तद् pos=n,g=f,c=1,n=s
जनकनन्दिनी जनकनन्दिनि pos=n,g=f,c=1,n=s