Original

स चिन्तयामास ततो महाकपिः प्रियामपश्यन्रघुनन्दनस्य ताम् ।ध्रुवं नु सीता म्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिली ॥ २ ॥

Segmented

स चिन्तयामास ततो महा-कपिः प्रियाम् अपश्यन् रघुनन्दनस्य ताम् ध्रुवम् नु सीता म्रियते यथा न मे विचिन्वतो दर्शनम् एति मैथिली

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
अपश्यन् अपश्यत् pos=a,g=m,c=1,n=s
रघुनन्दनस्य रघुनन्दन pos=n,g=m,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s
ध्रुवम् ध्रुवम् pos=i
नु नु pos=i
सीता सीता pos=n,g=f,c=1,n=s
म्रियते मृ pos=v,p=3,n=s,l=lat
यथा यथा pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
विचिन्वतो विचि pos=va,g=m,c=6,n=s,f=part
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
एति pos=v,p=3,n=s,l=lat
मैथिली मैथिली pos=n,g=f,c=1,n=s