Original

प्राकरान्तररथ्याश्च वेदिकश्चैत्यसंश्रयाः ।श्वभ्राश्च पुष्करिण्यश्च सर्वं तेनावलोकितम् ॥ १८ ॥

Segmented

श्वभ्राः च पुष्करिण्यः च सर्वम् तेन अवलोकितम्

Analysis

Word Lemma Parse
श्वभ्राः श्वभ्र pos=n,g=m,c=1,n=p
pos=i
पुष्करिण्यः पुष्करिणी pos=n,g=f,c=1,n=p
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अवलोकितम् अवलोकय् pos=va,g=n,c=1,n=s,f=part