Original

चतुरङ्गुलमात्रोऽपि नावकाशः स विद्यते ।रावणान्तःपुरे तस्मिन्यं कपिर्न जगाम सः ॥ १७ ॥

Segmented

चतुः-अङ्गुल-मात्रः ऽपि न अवकाशः स विद्यते रावण-अन्तःपुरे तस्मिन् यम् कपिः न जगाम सः

Analysis

Word Lemma Parse
चतुः चतुर् pos=n,comp=y
अङ्गुल अङ्गुल pos=n,comp=y
मात्रः मात्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
अवकाशः अवकाश pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
रावण रावण pos=n,comp=y
अन्तःपुरे अन्तःपुर pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
यम् यद् pos=n,g=m,c=2,n=s
कपिः कपि pos=n,g=m,c=1,n=s
pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s