Original

अपावृण्वंश्च द्वाराणि कपाटान्यवघट्टयन् ।प्रविशन्निष्पतंश्चापि प्रपतन्नुत्पतन्नपि ।सर्वमप्यवकाशं स विचचार महाकपिः ॥ १६ ॥

Segmented

अपावृ च द्वाराणि कपाटानि अवघट्टय् प्रविशन् निष्पत् च अपि प्रपतन्न् उत्पतन्न् अपि सर्वम् अपि अवकाशम् स विचचार महा-कपिः

Analysis

Word Lemma Parse
अपावृ अपावृ pos=va,g=m,c=1,n=s,f=part
pos=i
द्वाराणि द्वार pos=n,g=n,c=2,n=p
कपाटानि कपाट pos=n,g=n,c=2,n=p
अवघट्टय् अवघट्टय् pos=va,g=m,c=1,n=s,f=part
प्रविशन् प्रविश् pos=va,g=m,c=1,n=s,f=part
निष्पत् निष्पत् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
प्रपतन्न् प्रपत् pos=va,g=m,c=1,n=s,f=part
उत्पतन्न् उत्पत् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
सर्वम् सर्व pos=n,g=m,c=2,n=s
अपि अपि pos=i
अवकाशम् अवकाश pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
विचचार विचर् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s