Original

भूमीगृहांश्चैत्यगृहान्गृहातिगृहकानपि ।उत्पतन्निपतंश्चापि तिष्ठन्गच्छन्पुनः क्वचित् ॥ १५ ॥

Segmented

भूमीगृहांः चैत्य-गृहान् गृह-अतिगृहकान् अपि उत्पतन् निपतन् च अपि तिष्ठन् गच्छन् पुनः क्वचित्

Analysis

Word Lemma Parse
भूमीगृहांः भूमिगृह pos=n,g=m,c=2,n=p
चैत्य चैत्य pos=n,comp=y
गृहान् गृह pos=n,g=m,c=2,n=p
गृह गृह pos=n,comp=y
अतिगृहकान् अतिगृहक pos=n,g=m,c=2,n=p
अपि अपि pos=i
उत्पतन् उत्पत् pos=va,g=m,c=1,n=s,f=part
निपतन् निपत् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
गच्छन् गम् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
क्वचित् क्वचिद् pos=i