Original

अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ।करोति सफलं जन्तोः कर्म यच्च करोति सः ॥ ११ ॥

Segmented

अनिर्वेदो हि सततम् सर्व-अर्थेषु प्रवर्तकः करोति सफलम् जन्तोः कर्म यत् च करोति सः

Analysis

Word Lemma Parse
अनिर्वेदो अनिर्वेद pos=n,g=m,c=1,n=s
हि हि pos=i
सततम् सततम् pos=i
सर्व सर्व pos=n,comp=y
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
प्रवर्तकः प्रवर्तक pos=a,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
सफलम् सफल pos=a,g=n,c=2,n=s
जन्तोः जन्तु pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
pos=i
करोति कृ pos=v,p=3,n=s,l=lat
सः तद् pos=n,g=m,c=1,n=s