Original

अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम् ।भूयस्तावद्विचेष्यामि न यत्र विचयः कृतः ॥ १० ॥

Segmented

अनिर्वेदः श्रियो मूलम् अनिर्वेदः परम् सुखम् भूयस् तावत् विचेष्यामि न यत्र विचयः कृतः

Analysis

Word Lemma Parse
अनिर्वेदः अनिर्वेद pos=n,g=m,c=1,n=s
श्रियो श्री pos=n,g=f,c=6,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
अनिर्वेदः अनिर्वेद pos=n,g=m,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
भूयस् भूयस् pos=i
तावत् तावत् pos=i
विचेष्यामि विचि pos=v,p=1,n=s,l=lrt
pos=i
यत्र यत्र pos=i
विचयः विचय pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part