Original

स तस्य मध्ये भवनस्य वानरो लतागृहांश्चित्रगृहान्निशागृहान् ।जगाम सीतां प्रति दर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम् ॥ १ ॥

Segmented

स तस्य मध्ये भवनस्य वानरो लता-गृहान् चित्रगृहान् निशा-गृहान् जगाम सीताम् प्रति दर्शन-उत्सुकः न च एव ताम् पश्यति चारु-दर्शनाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
भवनस्य भवन pos=n,g=n,c=6,n=s
वानरो वानर pos=n,g=m,c=1,n=s
लता लता pos=n,comp=y
गृहान् गृह pos=n,g=m,c=2,n=p
चित्रगृहान् चित्रगृह pos=n,g=m,c=2,n=p
निशा निशा pos=n,comp=y
गृहान् गृह pos=n,g=m,c=2,n=p
जगाम गम् pos=v,p=3,n=s,l=lit
सीताम् सीता pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
दर्शन दर्शन pos=n,comp=y
उत्सुकः उत्सुक pos=a,g=m,c=1,n=s
pos=i
pos=i
एव एव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
चारु चारु pos=a,comp=y
दर्शनाम् दर्शन pos=n,g=f,c=2,n=s