Original

तमाकाशगतं वीरमाकाशे समवस्थितम् ।प्रीतो हृष्टमना वाक्यमब्रवीत्पर्वतः कपिम् ।मानुषं धरयन्रूपमात्मनः शिखरे स्थितः ॥ ९७ ॥

Segmented

तम् आकाश-गतम् वीरम् आकाशे समवस्थितम् प्रीतो हृष्ट-मनाः वाक्यम् अब्रवीत् पर्वतः कपिम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आकाश आकाश pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
वीरम् वीर pos=n,g=m,c=2,n=s
आकाशे आकाश pos=n,g=n,c=7,n=s
समवस्थितम् समवस्था pos=va,g=m,c=2,n=s,f=part
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
हृष्ट हृष् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पर्वतः पर्वत pos=n,g=m,c=1,n=s
कपिम् कपि pos=n,g=m,c=2,n=s