Original

स तदा पातितस्तेन कपिना पर्वतोत्तमः ।बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननन्द च ॥ ९६ ॥

Segmented

स तदा पातितः तेन कपिना पर्वत-उत्तमः बुद्ध्वा तस्य कपेः वेगम् जहर्ष च ननन्द च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
पातितः पातय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
कपिना कपि pos=n,g=m,c=3,n=s
पर्वत पर्वत pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
बुद्ध्वा बुध् pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
कपेः कपि pos=n,g=m,c=6,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
जहर्ष हृष् pos=v,p=3,n=s,l=lit
pos=i
ननन्द नन्द् pos=v,p=3,n=s,l=lit
pos=i