Original

स तमुच्छ्रितमत्यर्थं महावेगो महाकपिः ।उरसा पातयामास जीमूतमिव मारुतः ॥ ९५ ॥

Segmented

स तम् उच्छ्रितम् अत्यर्थम् महा-वेगः महा-कपिः उरसा पातयामास जीमूतम् इव मारुतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उच्छ्रितम् उच्छ्रि pos=va,g=m,c=2,n=s,f=part
अत्यर्थम् अत्यर्थम् pos=i
महा महत् pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
उरसा उरस् pos=n,g=n,c=3,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
जीमूतम् जीमूत pos=n,g=m,c=2,n=s
इव इव pos=i
मारुतः मारुत pos=n,g=m,c=1,n=s