Original

तमुत्थितमसंगेन हनूमानग्रतः स्थितम् ।मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः ॥ ९४ ॥

Segmented

तम् उत्थितम् असंगेन हनूमान् अग्रतः स्थितम् मध्ये लवणतोयस्य विघ्नो ऽयम् इति निश्चितः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उत्थितम् उत्था pos=va,g=m,c=2,n=s,f=part
असंगेन असङ्ग pos=n,g=m,c=3,n=s
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
अग्रतः अग्रतस् pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
मध्ये मध्य pos=n,g=n,c=7,n=s
लवणतोयस्य लवणतोय pos=n,g=m,c=6,n=s
विघ्नो विघ्न pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
निश्चितः निश्चि pos=va,g=m,c=1,n=s,f=part