Original

जातरूपमयैः शृङ्गैर्भ्राजमानैः स्वयं प्रभैः ।आदित्यशतसंकाशः सोऽभवद्गिरिसत्तमः ॥ ९३ ॥

Segmented

जातरूप-मयैः शृङ्गैः भ्राजमानैः स्वयंप्रभैः आदित्य-शत-संकाशः सो ऽभवद् गिरि-सत्तमः

Analysis

Word Lemma Parse
जातरूप जातरूप pos=n,comp=y
मयैः मय pos=a,g=n,c=3,n=p
शृङ्गैः शृङ्ग pos=n,g=n,c=3,n=p
भ्राजमानैः भ्राज् pos=va,g=n,c=3,n=p,f=part
स्वयंप्रभैः स्वयम्प्रभ pos=a,g=n,c=3,n=p
आदित्य आदित्य pos=n,comp=y
शत शत pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
गिरि गिरि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s