Original

तस्य जाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः ।आकाशं शस्त्रसंकाशमभवत्काञ्चनप्रभम् ॥ ९२ ॥

Segmented

तस्य जाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः आकाशम् शस्त्र-संकाशम् अभवत् काञ्चन-प्रभम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
जाम्बूनदैः जाम्बूनद pos=a,g=n,c=3,n=p
शृङ्गैः शृङ्ग pos=n,g=n,c=3,n=p
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
समुत्थितैः समुत्था pos=va,g=n,c=3,n=p,f=part
आकाशम् आकाश pos=n,g=n,c=1,n=s
शस्त्र शस्त्र pos=n,comp=y
संकाशम् संकाश pos=n,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
काञ्चन काञ्चन pos=n,comp=y
प्रभम् प्रभा pos=n,g=n,c=1,n=s