Original

स सागरजलं भित्त्वा बभूवात्युत्थितस्तदा ।यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः ॥ ९० ॥

Segmented

स सागर-जलम् भित्त्वा बभूव अति उत्थितः तदा यथा जलधरम् भित्त्वा दीप्त-रश्मिः दिवाकरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सागर सागर pos=n,comp=y
जलम् जल pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
बभूव भू pos=v,p=3,n=s,l=lit
अति अति pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
यथा यथा pos=i
जलधरम् जलधर pos=n,g=m,c=2,n=s
भित्त्वा भिद् pos=vi
दीप्त दीप् pos=va,comp=y,f=part
रश्मिः रश्मि pos=n,g=m,c=1,n=s
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s