Original

हिरण्यनाभो मैनाको निशम्य लवणाम्भसः ।उत्पपात जलात्तूर्णं महाद्रुमलतायुतः ॥ ८९ ॥

Segmented

हिरण्यनाभो मैनाको निशम्य लवणाम्भसः उत्पपात जलात् तूर्णम् महा-द्रुम-लता-युतः

Analysis

Word Lemma Parse
हिरण्यनाभो हिरण्यनाभ pos=n,g=m,c=1,n=s
मैनाको मैनाक pos=n,g=m,c=1,n=s
निशम्य निशामय् pos=vi
लवणाम्भसः लवणाम्भस् pos=n,g=m,c=6,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
जलात् जल pos=n,g=n,c=5,n=s
तूर्णम् तूर्णम् pos=i
महा महत् pos=a,comp=y
द्रुम द्रुम pos=n,comp=y
लता लता pos=n,comp=y
युतः युत pos=a,g=m,c=1,n=s