Original

काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम् ।श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि ॥ ८८ ॥

Segmented

काकुत्स्थस्य आनृशंस्यम् च मैथिल्याः च विवासनम् श्रमम् च प्लवग-इन्द्रस्य समीक्ष्य उत्थातुम् अर्हसि

Analysis

Word Lemma Parse
काकुत्स्थस्य काकुत्स्थ pos=n,g=m,c=6,n=s
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=2,n=s
pos=i
मैथिल्याः मैथिली pos=n,g=f,c=6,n=s
pos=i
विवासनम् विवासन pos=n,g=n,c=2,n=s
श्रमम् श्रम pos=n,g=m,c=2,n=s
pos=i
प्लवग प्लवग pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
समीक्ष्य समीक्ष् pos=vi
उत्थातुम् उत्था pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat