Original

चामीकरमहानाभ देवगन्धर्वसेवित ।हनूमांस्त्वयि विश्रान्तस्ततः शेषं गमिष्यति ॥ ८७ ॥

Segmented

चामीकर-महानाभैः देव-गन्धर्व-सेवितैः हनुमन्त् त्वे विश्रान्तः ततस् शेषम् गमिष्यति

Analysis

Word Lemma Parse
चामीकर चामीकर pos=n,comp=y
महानाभैः महानाभ pos=a,g=m,c=8,n=s
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
सेवितैः सेव् pos=va,g=m,c=8,n=s,f=part
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
विश्रान्तः विश्रम् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
शेषम् शेष pos=n,g=m,c=2,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt