Original

सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि ।अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः ॥ ८६ ॥

Segmented

सलिलाद् ऊर्ध्वम् उत्तिष्ठ तिष्ठतु एष कपिः त्वे अस्माकम् अतिथिः च एव पूज्यः च प्लवताम् वरः

Analysis

Word Lemma Parse
सलिलाद् सलिल pos=n,g=n,c=5,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
तिष्ठतु स्था pos=v,p=3,n=s,l=lot
एष एतद् pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
अतिथिः अतिथि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
पूज्यः पूजय् pos=va,g=m,c=1,n=s,f=krtya
pos=i
प्लवताम् प्लु pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s