Original

तस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः ।मम इक्ष्वाकवः पूज्याः परं पूज्यतमास्तव ॥ ८४ ॥

Segmented

तस्य साह्यम् मया कार्यम् इक्ष्वाकु-कुल-वर्तिनः मम इक्ष्वाकवः पूज्याः परम् पूज्यतमाः ते

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
साह्यम् साह्य pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
कुल कुल pos=n,comp=y
वर्तिनः वर्तिन् pos=a,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
इक्ष्वाकवः इक्ष्वाकु pos=n,g=m,c=1,n=p
पूज्याः पूजय् pos=va,g=m,c=1,n=p,f=krtya
परम् पर pos=n,g=n,c=2,n=s
पूज्यतमाः पूज्यतम pos=a,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s