Original

स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान् ।हनूमान्रामकार्यार्थं भीमकर्मा खमाप्लुतः ॥ ८३ ॥

Segmented

स एष कपि-शार्दूलः त्वा उपरि एति वीर्यवान् हनूमान् राम-कार्य-अर्थम् भीम-कर्मा खम् आप्लुतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
कपि कपि pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
उपरि उपरि pos=i
एति pos=v,p=3,n=s,l=lat
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
राम राम pos=n,comp=y
कार्य कार्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
खम् pos=n,g=n,c=2,n=s
आप्लुतः आप्लु pos=va,g=m,c=1,n=s,f=part